Declension table of ?manovṛtti

Deva

FeminineSingularDualPlural
Nominativemanovṛttiḥ manovṛttī manovṛttayaḥ
Vocativemanovṛtte manovṛttī manovṛttayaḥ
Accusativemanovṛttim manovṛttī manovṛttīḥ
Instrumentalmanovṛttyā manovṛttibhyām manovṛttibhiḥ
Dativemanovṛttyai manovṛttaye manovṛttibhyām manovṛttibhyaḥ
Ablativemanovṛttyāḥ manovṛtteḥ manovṛttibhyām manovṛttibhyaḥ
Genitivemanovṛttyāḥ manovṛtteḥ manovṛttyoḥ manovṛttīnām
Locativemanovṛttyām manovṛttau manovṛttyoḥ manovṛttiṣu

Compound manovṛtti -

Adverb -manovṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria