Declension table of ?manota

Deva

NeuterSingularDualPlural
Nominativemanotam manote manotāni
Vocativemanota manote manotāni
Accusativemanotam manote manotāni
Instrumentalmanotena manotābhyām manotaiḥ
Dativemanotāya manotābhyām manotebhyaḥ
Ablativemanotāt manotābhyām manotebhyaḥ
Genitivemanotasya manotayoḥ manotānām
Locativemanote manotayoḥ manoteṣu

Compound manota -

Adverb -manotam -manotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria