Declension table of ?manorathāntara

Deva

MasculineSingularDualPlural
Nominativemanorathāntaraḥ manorathāntarau manorathāntarāḥ
Vocativemanorathāntara manorathāntarau manorathāntarāḥ
Accusativemanorathāntaram manorathāntarau manorathāntarān
Instrumentalmanorathāntareṇa manorathāntarābhyām manorathāntaraiḥ manorathāntarebhiḥ
Dativemanorathāntarāya manorathāntarābhyām manorathāntarebhyaḥ
Ablativemanorathāntarāt manorathāntarābhyām manorathāntarebhyaḥ
Genitivemanorathāntarasya manorathāntarayoḥ manorathāntarāṇām
Locativemanorathāntare manorathāntarayoḥ manorathāntareṣu

Compound manorathāntara -

Adverb -manorathāntaram -manorathāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria