Declension table of ?manoramāvyākhyā

Deva

FeminineSingularDualPlural
Nominativemanoramāvyākhyā manoramāvyākhye manoramāvyākhyāḥ
Vocativemanoramāvyākhye manoramāvyākhye manoramāvyākhyāḥ
Accusativemanoramāvyākhyām manoramāvyākhye manoramāvyākhyāḥ
Instrumentalmanoramāvyākhyayā manoramāvyākhyābhyām manoramāvyākhyābhiḥ
Dativemanoramāvyākhyāyai manoramāvyākhyābhyām manoramāvyākhyābhyaḥ
Ablativemanoramāvyākhyāyāḥ manoramāvyākhyābhyām manoramāvyākhyābhyaḥ
Genitivemanoramāvyākhyāyāḥ manoramāvyākhyayoḥ manoramāvyākhyāṇām
Locativemanoramāvyākhyāyām manoramāvyākhyayoḥ manoramāvyākhyāsu

Adverb -manoramāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria