Declension table of ?manopeta

Deva

MasculineSingularDualPlural
Nominativemanopetaḥ manopetau manopetāḥ
Vocativemanopeta manopetau manopetāḥ
Accusativemanopetam manopetau manopetān
Instrumentalmanopetena manopetābhyām manopetaiḥ manopetebhiḥ
Dativemanopetāya manopetābhyām manopetebhyaḥ
Ablativemanopetāt manopetābhyām manopetebhyaḥ
Genitivemanopetasya manopetayoḥ manopetānām
Locativemanopete manopetayoḥ manopeteṣu

Compound manopeta -

Adverb -manopetam -manopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria