Declension table of ?manopahāriṇī

Deva

FeminineSingularDualPlural
Nominativemanopahāriṇī manopahāriṇyau manopahāriṇyaḥ
Vocativemanopahāriṇi manopahāriṇyau manopahāriṇyaḥ
Accusativemanopahāriṇīm manopahāriṇyau manopahāriṇīḥ
Instrumentalmanopahāriṇyā manopahāriṇībhyām manopahāriṇībhiḥ
Dativemanopahāriṇyai manopahāriṇībhyām manopahāriṇībhyaḥ
Ablativemanopahāriṇyāḥ manopahāriṇībhyām manopahāriṇībhyaḥ
Genitivemanopahāriṇyāḥ manopahāriṇyoḥ manopahāriṇīnām
Locativemanopahāriṇyām manopahāriṇyoḥ manopahāriṇīṣu

Compound manopahāriṇi - manopahāriṇī -

Adverb -manopahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria