Declension table of ?manolakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemanolakṣaṇam manolakṣaṇe manolakṣaṇāni
Vocativemanolakṣaṇa manolakṣaṇe manolakṣaṇāni
Accusativemanolakṣaṇam manolakṣaṇe manolakṣaṇāni
Instrumentalmanolakṣaṇena manolakṣaṇābhyām manolakṣaṇaiḥ
Dativemanolakṣaṇāya manolakṣaṇābhyām manolakṣaṇebhyaḥ
Ablativemanolakṣaṇāt manolakṣaṇābhyām manolakṣaṇebhyaḥ
Genitivemanolakṣaṇasya manolakṣaṇayoḥ manolakṣaṇānām
Locativemanolakṣaṇe manolakṣaṇayoḥ manolakṣaṇeṣu

Compound manolakṣaṇa -

Adverb -manolakṣaṇam -manolakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria