Declension table of ?manojñatā

Deva

FeminineSingularDualPlural
Nominativemanojñatā manojñate manojñatāḥ
Vocativemanojñate manojñate manojñatāḥ
Accusativemanojñatām manojñate manojñatāḥ
Instrumentalmanojñatayā manojñatābhyām manojñatābhiḥ
Dativemanojñatāyai manojñatābhyām manojñatābhyaḥ
Ablativemanojñatāyāḥ manojñatābhyām manojñatābhyaḥ
Genitivemanojñatāyāḥ manojñatayoḥ manojñatānām
Locativemanojñatāyām manojñatayoḥ manojñatāsu

Adverb -manojñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria