Declension table of ?manojñaghoṣa

Deva

MasculineSingularDualPlural
Nominativemanojñaghoṣaḥ manojñaghoṣau manojñaghoṣāḥ
Vocativemanojñaghoṣa manojñaghoṣau manojñaghoṣāḥ
Accusativemanojñaghoṣam manojñaghoṣau manojñaghoṣān
Instrumentalmanojñaghoṣeṇa manojñaghoṣābhyām manojñaghoṣaiḥ manojñaghoṣebhiḥ
Dativemanojñaghoṣāya manojñaghoṣābhyām manojñaghoṣebhyaḥ
Ablativemanojñaghoṣāt manojñaghoṣābhyām manojñaghoṣebhyaḥ
Genitivemanojñaghoṣasya manojñaghoṣayoḥ manojñaghoṣāṇām
Locativemanojñaghoṣe manojñaghoṣayoḥ manojñaghoṣeṣu

Compound manojñaghoṣa -

Adverb -manojñaghoṣam -manojñaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria