Declension table of ?manojavinī

Deva

FeminineSingularDualPlural
Nominativemanojavinī manojavinyau manojavinyaḥ
Vocativemanojavini manojavinyau manojavinyaḥ
Accusativemanojavinīm manojavinyau manojavinīḥ
Instrumentalmanojavinyā manojavinībhyām manojavinībhiḥ
Dativemanojavinyai manojavinībhyām manojavinībhyaḥ
Ablativemanojavinyāḥ manojavinībhyām manojavinībhyaḥ
Genitivemanojavinyāḥ manojavinyoḥ manojavinīnām
Locativemanojavinyām manojavinyoḥ manojavinīṣu

Compound manojavini - manojavinī -

Adverb -manojavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria