Declension table of ?manojaviṣṭhā

Deva

FeminineSingularDualPlural
Nominativemanojaviṣṭhā manojaviṣṭhe manojaviṣṭhāḥ
Vocativemanojaviṣṭhe manojaviṣṭhe manojaviṣṭhāḥ
Accusativemanojaviṣṭhām manojaviṣṭhe manojaviṣṭhāḥ
Instrumentalmanojaviṣṭhayā manojaviṣṭhābhyām manojaviṣṭhābhiḥ
Dativemanojaviṣṭhāyai manojaviṣṭhābhyām manojaviṣṭhābhyaḥ
Ablativemanojaviṣṭhāyāḥ manojaviṣṭhābhyām manojaviṣṭhābhyaḥ
Genitivemanojaviṣṭhāyāḥ manojaviṣṭhayoḥ manojaviṣṭhānām
Locativemanojaviṣṭhāyām manojaviṣṭhayoḥ manojaviṣṭhāsu

Adverb -manojaviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria