Declension table of ?manojaviṣṭha

Deva

MasculineSingularDualPlural
Nominativemanojaviṣṭhaḥ manojaviṣṭhau manojaviṣṭhāḥ
Vocativemanojaviṣṭha manojaviṣṭhau manojaviṣṭhāḥ
Accusativemanojaviṣṭham manojaviṣṭhau manojaviṣṭhān
Instrumentalmanojaviṣṭhena manojaviṣṭhābhyām manojaviṣṭhaiḥ manojaviṣṭhebhiḥ
Dativemanojaviṣṭhāya manojaviṣṭhābhyām manojaviṣṭhebhyaḥ
Ablativemanojaviṣṭhāt manojaviṣṭhābhyām manojaviṣṭhebhyaḥ
Genitivemanojaviṣṭhasya manojaviṣṭhayoḥ manojaviṣṭhānām
Locativemanojaviṣṭhe manojaviṣṭhayoḥ manojaviṣṭheṣu

Compound manojaviṣṭha -

Adverb -manojaviṣṭham -manojaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria