Declension table of ?manojavṛddhi

Deva

FeminineSingularDualPlural
Nominativemanojavṛddhiḥ manojavṛddhī manojavṛddhayaḥ
Vocativemanojavṛddhe manojavṛddhī manojavṛddhayaḥ
Accusativemanojavṛddhim manojavṛddhī manojavṛddhīḥ
Instrumentalmanojavṛddhyā manojavṛddhibhyām manojavṛddhibhiḥ
Dativemanojavṛddhyai manojavṛddhaye manojavṛddhibhyām manojavṛddhibhyaḥ
Ablativemanojavṛddhyāḥ manojavṛddheḥ manojavṛddhibhyām manojavṛddhibhyaḥ
Genitivemanojavṛddhyāḥ manojavṛddheḥ manojavṛddhyoḥ manojavṛddhīnām
Locativemanojavṛddhyām manojavṛddhau manojavṛddhyoḥ manojavṛddhiṣu

Compound manojavṛddhi -

Adverb -manojavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria