Declension table of ?manojanman

Deva

MasculineSingularDualPlural
Nominativemanojanmā manojanmānau manojanmānaḥ
Vocativemanojanman manojanmānau manojanmānaḥ
Accusativemanojanmānam manojanmānau manojanmanaḥ
Instrumentalmanojanmanā manojanmabhyām manojanmabhiḥ
Dativemanojanmane manojanmabhyām manojanmabhyaḥ
Ablativemanojanmanaḥ manojanmabhyām manojanmabhyaḥ
Genitivemanojanmanaḥ manojanmanoḥ manojanmanām
Locativemanojanmani manojanmanoḥ manojanmasu

Compound manojanma -

Adverb -manojanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria