Declension table of ?manojātā

Deva

FeminineSingularDualPlural
Nominativemanojātā manojāte manojātāḥ
Vocativemanojāte manojāte manojātāḥ
Accusativemanojātām manojāte manojātāḥ
Instrumentalmanojātayā manojātābhyām manojātābhiḥ
Dativemanojātāyai manojātābhyām manojātābhyaḥ
Ablativemanojātāyāḥ manojātābhyām manojātābhyaḥ
Genitivemanojātāyāḥ manojātayoḥ manojātānām
Locativemanojātāyām manojātayoḥ manojātāsu

Adverb -manojātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria