Declension table of ?manojāta

Deva

MasculineSingularDualPlural
Nominativemanojātaḥ manojātau manojātāḥ
Vocativemanojāta manojātau manojātāḥ
Accusativemanojātam manojātau manojātān
Instrumentalmanojātena manojātābhyām manojātaiḥ manojātebhiḥ
Dativemanojātāya manojātābhyām manojātebhyaḥ
Ablativemanojātāt manojātābhyām manojātebhyaḥ
Genitivemanojātasya manojātayoḥ manojātānām
Locativemanojāte manojātayoḥ manojāteṣu

Compound manojāta -

Adverb -manojātam -manojātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria