Declension table of ?manohatā

Deva

FeminineSingularDualPlural
Nominativemanohatā manohate manohatāḥ
Vocativemanohate manohate manohatāḥ
Accusativemanohatām manohate manohatāḥ
Instrumentalmanohatayā manohatābhyām manohatābhiḥ
Dativemanohatāyai manohatābhyām manohatābhyaḥ
Ablativemanohatāyāḥ manohatābhyām manohatābhyaḥ
Genitivemanohatāyāḥ manohatayoḥ manohatānām
Locativemanohatāyām manohatayoḥ manohatāsu

Adverb -manohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria