Declension table of ?manohata

Deva

NeuterSingularDualPlural
Nominativemanohatam manohate manohatāni
Vocativemanohata manohate manohatāni
Accusativemanohatam manohate manohatāni
Instrumentalmanohatena manohatābhyām manohataiḥ
Dativemanohatāya manohatābhyām manohatebhyaḥ
Ablativemanohatāt manohatābhyām manohatebhyaḥ
Genitivemanohatasya manohatayoḥ manohatānām
Locativemanohate manohatayoḥ manohateṣu

Compound manohata -

Adverb -manohatam -manohatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria