Declension table of ?manohata

Deva

MasculineSingularDualPlural
Nominativemanohataḥ manohatau manohatāḥ
Vocativemanohata manohatau manohatāḥ
Accusativemanohatam manohatau manohatān
Instrumentalmanohatena manohatābhyām manohataiḥ manohatebhiḥ
Dativemanohatāya manohatābhyām manohatebhyaḥ
Ablativemanohatāt manohatābhyām manohatebhyaḥ
Genitivemanohatasya manohatayoḥ manohatānām
Locativemanohate manohatayoḥ manohateṣu

Compound manohata -

Adverb -manohatam -manohatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria