Declension table of ?manohāriṇī

Deva

FeminineSingularDualPlural
Nominativemanohāriṇī manohāriṇyau manohāriṇyaḥ
Vocativemanohāriṇi manohāriṇyau manohāriṇyaḥ
Accusativemanohāriṇīm manohāriṇyau manohāriṇīḥ
Instrumentalmanohāriṇyā manohāriṇībhyām manohāriṇībhiḥ
Dativemanohāriṇyai manohāriṇībhyām manohāriṇībhyaḥ
Ablativemanohāriṇyāḥ manohāriṇībhyām manohāriṇībhyaḥ
Genitivemanohāriṇyāḥ manohāriṇyoḥ manohāriṇīnām
Locativemanohāriṇyām manohāriṇyoḥ manohāriṇīṣu

Compound manohāriṇi - manohāriṇī -

Adverb -manohāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria