Declension table of ?manoguptā

Deva

FeminineSingularDualPlural
Nominativemanoguptā manogupte manoguptāḥ
Vocativemanogupte manogupte manoguptāḥ
Accusativemanoguptām manogupte manoguptāḥ
Instrumentalmanoguptayā manoguptābhyām manoguptābhiḥ
Dativemanoguptāyai manoguptābhyām manoguptābhyaḥ
Ablativemanoguptāyāḥ manoguptābhyām manoguptābhyaḥ
Genitivemanoguptāyāḥ manoguptayoḥ manoguptānām
Locativemanoguptāyām manoguptayoḥ manoguptāsu

Adverb -manoguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria