Declension table of ?manograhaṇa

Deva

MasculineSingularDualPlural
Nominativemanograhaṇaḥ manograhaṇau manograhaṇāḥ
Vocativemanograhaṇa manograhaṇau manograhaṇāḥ
Accusativemanograhaṇam manograhaṇau manograhaṇān
Instrumentalmanograhaṇena manograhaṇābhyām manograhaṇaiḥ manograhaṇebhiḥ
Dativemanograhaṇāya manograhaṇābhyām manograhaṇebhyaḥ
Ablativemanograhaṇāt manograhaṇābhyām manograhaṇebhyaḥ
Genitivemanograhaṇasya manograhaṇayoḥ manograhaṇānām
Locativemanograhaṇe manograhaṇayoḥ manograhaṇeṣu

Compound manograhaṇa -

Adverb -manograhaṇam -manograhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria