Declension table of ?manogrāhyā

Deva

FeminineSingularDualPlural
Nominativemanogrāhyā manogrāhye manogrāhyāḥ
Vocativemanogrāhye manogrāhye manogrāhyāḥ
Accusativemanogrāhyām manogrāhye manogrāhyāḥ
Instrumentalmanogrāhyayā manogrāhyābhyām manogrāhyābhiḥ
Dativemanogrāhyāyai manogrāhyābhyām manogrāhyābhyaḥ
Ablativemanogrāhyāyāḥ manogrāhyābhyām manogrāhyābhyaḥ
Genitivemanogrāhyāyāḥ manogrāhyayoḥ manogrāhyāṇām
Locativemanogrāhyāyām manogrāhyayoḥ manogrāhyāsu

Adverb -manogrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria