Declension table of ?manogrāhya

Deva

NeuterSingularDualPlural
Nominativemanogrāhyam manogrāhye manogrāhyāṇi
Vocativemanogrāhya manogrāhye manogrāhyāṇi
Accusativemanogrāhyam manogrāhye manogrāhyāṇi
Instrumentalmanogrāhyeṇa manogrāhyābhyām manogrāhyaiḥ
Dativemanogrāhyāya manogrāhyābhyām manogrāhyebhyaḥ
Ablativemanogrāhyāt manogrāhyābhyām manogrāhyebhyaḥ
Genitivemanogrāhyasya manogrāhyayoḥ manogrāhyāṇām
Locativemanogrāhye manogrāhyayoḥ manogrāhyeṣu

Compound manogrāhya -

Adverb -manogrāhyam -manogrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria