Declension table of ?manogrāhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | manogrāhi | manogrāhiṇī | manogrāhīṇi |
Vocative | manogrāhin manogrāhi | manogrāhiṇī | manogrāhīṇi |
Accusative | manogrāhi | manogrāhiṇī | manogrāhīṇi |
Instrumental | manogrāhiṇā | manogrāhibhyām | manogrāhibhiḥ |
Dative | manogrāhiṇe | manogrāhibhyām | manogrāhibhyaḥ |
Ablative | manogrāhiṇaḥ | manogrāhibhyām | manogrāhibhyaḥ |
Genitive | manogrāhiṇaḥ | manogrāhiṇoḥ | manogrāhiṇām |
Locative | manogrāhiṇi | manogrāhiṇoḥ | manogrāhiṣu |