Declension table of ?manogrāhin

Deva

MasculineSingularDualPlural
Nominativemanogrāhī manogrāhiṇau manogrāhiṇaḥ
Vocativemanogrāhin manogrāhiṇau manogrāhiṇaḥ
Accusativemanogrāhiṇam manogrāhiṇau manogrāhiṇaḥ
Instrumentalmanogrāhiṇā manogrāhibhyām manogrāhibhiḥ
Dativemanogrāhiṇe manogrāhibhyām manogrāhibhyaḥ
Ablativemanogrāhiṇaḥ manogrāhibhyām manogrāhibhyaḥ
Genitivemanogrāhiṇaḥ manogrāhiṇoḥ manogrāhiṇām
Locativemanogrāhiṇi manogrāhiṇoḥ manogrāhiṣu

Compound manogrāhi -

Adverb -manogrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria