Declension table of ?manogatā

Deva

FeminineSingularDualPlural
Nominativemanogatā manogate manogatāḥ
Vocativemanogate manogate manogatāḥ
Accusativemanogatām manogate manogatāḥ
Instrumentalmanogatayā manogatābhyām manogatābhiḥ
Dativemanogatāyai manogatābhyām manogatābhyaḥ
Ablativemanogatāyāḥ manogatābhyām manogatābhyaḥ
Genitivemanogatāyāḥ manogatayoḥ manogatānām
Locativemanogatāyām manogatayoḥ manogatāsu

Adverb -manogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria