Declension table of ?manogamya

Deva

NeuterSingularDualPlural
Nominativemanogamyam manogamye manogamyāni
Vocativemanogamya manogamye manogamyāni
Accusativemanogamyam manogamye manogamyāni
Instrumentalmanogamyena manogamyābhyām manogamyaiḥ
Dativemanogamyāya manogamyābhyām manogamyebhyaḥ
Ablativemanogamyāt manogamyābhyām manogamyebhyaḥ
Genitivemanogamyasya manogamyayoḥ manogamyānām
Locativemanogamye manogamyayoḥ manogamyeṣu

Compound manogamya -

Adverb -manogamyam -manogamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria