Declension table of ?manodhṛtā

Deva

FeminineSingularDualPlural
Nominativemanodhṛtā manodhṛte manodhṛtāḥ
Vocativemanodhṛte manodhṛte manodhṛtāḥ
Accusativemanodhṛtām manodhṛte manodhṛtāḥ
Instrumentalmanodhṛtayā manodhṛtābhyām manodhṛtābhiḥ
Dativemanodhṛtāyai manodhṛtābhyām manodhṛtābhyaḥ
Ablativemanodhṛtāyāḥ manodhṛtābhyām manodhṛtābhyaḥ
Genitivemanodhṛtāyāḥ manodhṛtayoḥ manodhṛtānām
Locativemanodhṛtāyām manodhṛtayoḥ manodhṛtāsu

Adverb -manodhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria