Declension table of ?manobhirāma

Deva

NeuterSingularDualPlural
Nominativemanobhirāmam manobhirāme manobhirāmāṇi
Vocativemanobhirāma manobhirāme manobhirāmāṇi
Accusativemanobhirāmam manobhirāme manobhirāmāṇi
Instrumentalmanobhirāmeṇa manobhirāmābhyām manobhirāmaiḥ
Dativemanobhirāmāya manobhirāmābhyām manobhirāmebhyaḥ
Ablativemanobhirāmāt manobhirāmābhyām manobhirāmebhyaḥ
Genitivemanobhirāmasya manobhirāmayoḥ manobhirāmāṇām
Locativemanobhirāme manobhirāmayoḥ manobhirāmeṣu

Compound manobhirāma -

Adverb -manobhirāmam -manobhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria