Declension table of ?manobhirāma

Deva

MasculineSingularDualPlural
Nominativemanobhirāmaḥ manobhirāmau manobhirāmāḥ
Vocativemanobhirāma manobhirāmau manobhirāmāḥ
Accusativemanobhirāmam manobhirāmau manobhirāmān
Instrumentalmanobhirāmeṇa manobhirāmābhyām manobhirāmaiḥ manobhirāmebhiḥ
Dativemanobhirāmāya manobhirāmābhyām manobhirāmebhyaḥ
Ablativemanobhirāmāt manobhirāmābhyām manobhirāmebhyaḥ
Genitivemanobhirāmasya manobhirāmayoḥ manobhirāmāṇām
Locativemanobhirāme manobhirāmayoḥ manobhirāmeṣu

Compound manobhirāma -

Adverb -manobhirāmam -manobhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria