Declension table of ?manobhava

Deva

MasculineSingularDualPlural
Nominativemanobhavaḥ manobhavau manobhavāḥ
Vocativemanobhava manobhavau manobhavāḥ
Accusativemanobhavam manobhavau manobhavān
Instrumentalmanobhavena manobhavābhyām manobhavaiḥ manobhavebhiḥ
Dativemanobhavāya manobhavābhyām manobhavebhyaḥ
Ablativemanobhavāt manobhavābhyām manobhavebhyaḥ
Genitivemanobhavasya manobhavayoḥ manobhavānām
Locativemanobhave manobhavayoḥ manobhaveṣu

Compound manobhava -

Adverb -manobhavam -manobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria