Declension table of ?manmatheśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemanmatheśvaratīrtham manmatheśvaratīrthe manmatheśvaratīrthāni
Vocativemanmatheśvaratīrtha manmatheśvaratīrthe manmatheśvaratīrthāni
Accusativemanmatheśvaratīrtham manmatheśvaratīrthe manmatheśvaratīrthāni
Instrumentalmanmatheśvaratīrthena manmatheśvaratīrthābhyām manmatheśvaratīrthaiḥ
Dativemanmatheśvaratīrthāya manmatheśvaratīrthābhyām manmatheśvaratīrthebhyaḥ
Ablativemanmatheśvaratīrthāt manmatheśvaratīrthābhyām manmatheśvaratīrthebhyaḥ
Genitivemanmatheśvaratīrthasya manmatheśvaratīrthayoḥ manmatheśvaratīrthānām
Locativemanmatheśvaratīrthe manmatheśvaratīrthayoḥ manmatheśvaratīrtheṣu

Compound manmatheśvaratīrtha -

Adverb -manmatheśvaratīrtham -manmatheśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria