Declension table of ?manmathasamāna

Deva

NeuterSingularDualPlural
Nominativemanmathasamānam manmathasamāne manmathasamānāni
Vocativemanmathasamāna manmathasamāne manmathasamānāni
Accusativemanmathasamānam manmathasamāne manmathasamānāni
Instrumentalmanmathasamānena manmathasamānābhyām manmathasamānaiḥ
Dativemanmathasamānāya manmathasamānābhyām manmathasamānebhyaḥ
Ablativemanmathasamānāt manmathasamānābhyām manmathasamānebhyaḥ
Genitivemanmathasamānasya manmathasamānayoḥ manmathasamānānām
Locativemanmathasamāne manmathasamānayoḥ manmathasamāneṣu

Compound manmathasamāna -

Adverb -manmathasamānam -manmathasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria