Declension table of ?manmathasañjīvanī

Deva

FeminineSingularDualPlural
Nominativemanmathasañjīvanī manmathasañjīvanyau manmathasañjīvanyaḥ
Vocativemanmathasañjīvani manmathasañjīvanyau manmathasañjīvanyaḥ
Accusativemanmathasañjīvanīm manmathasañjīvanyau manmathasañjīvanīḥ
Instrumentalmanmathasañjīvanyā manmathasañjīvanībhyām manmathasañjīvanībhiḥ
Dativemanmathasañjīvanyai manmathasañjīvanībhyām manmathasañjīvanībhyaḥ
Ablativemanmathasañjīvanyāḥ manmathasañjīvanībhyām manmathasañjīvanībhyaḥ
Genitivemanmathasañjīvanyāḥ manmathasañjīvanyoḥ manmathasañjīvanīnām
Locativemanmathasañjīvanyām manmathasañjīvanyoḥ manmathasañjīvanīṣu

Compound manmathasañjīvani - manmathasañjīvanī -

Adverb -manmathasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria