Declension table of ?manmathabandhu

Deva

MasculineSingularDualPlural
Nominativemanmathabandhuḥ manmathabandhū manmathabandhavaḥ
Vocativemanmathabandho manmathabandhū manmathabandhavaḥ
Accusativemanmathabandhum manmathabandhū manmathabandhūn
Instrumentalmanmathabandhunā manmathabandhubhyām manmathabandhubhiḥ
Dativemanmathabandhave manmathabandhubhyām manmathabandhubhyaḥ
Ablativemanmathabandhoḥ manmathabandhubhyām manmathabandhubhyaḥ
Genitivemanmathabandhoḥ manmathabandhvoḥ manmathabandhūnām
Locativemanmathabandhau manmathabandhvoḥ manmathabandhuṣu

Compound manmathabandhu -

Adverb -manmathabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria