Declension table of ?manmathāyatana

Deva

NeuterSingularDualPlural
Nominativemanmathāyatanam manmathāyatane manmathāyatanāni
Vocativemanmathāyatana manmathāyatane manmathāyatanāni
Accusativemanmathāyatanam manmathāyatane manmathāyatanāni
Instrumentalmanmathāyatanena manmathāyatanābhyām manmathāyatanaiḥ
Dativemanmathāyatanāya manmathāyatanābhyām manmathāyatanebhyaḥ
Ablativemanmathāyatanāt manmathāyatanābhyām manmathāyatanebhyaḥ
Genitivemanmathāyatanasya manmathāyatanayoḥ manmathāyatanānām
Locativemanmathāyatane manmathāyatanayoḥ manmathāyataneṣu

Compound manmathāyatana -

Adverb -manmathāyatanam -manmathāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria