Declension table of ?manmathāviṣṭā

Deva

FeminineSingularDualPlural
Nominativemanmathāviṣṭā manmathāviṣṭe manmathāviṣṭāḥ
Vocativemanmathāviṣṭe manmathāviṣṭe manmathāviṣṭāḥ
Accusativemanmathāviṣṭām manmathāviṣṭe manmathāviṣṭāḥ
Instrumentalmanmathāviṣṭayā manmathāviṣṭābhyām manmathāviṣṭābhiḥ
Dativemanmathāviṣṭāyai manmathāviṣṭābhyām manmathāviṣṭābhyaḥ
Ablativemanmathāviṣṭāyāḥ manmathāviṣṭābhyām manmathāviṣṭābhyaḥ
Genitivemanmathāviṣṭāyāḥ manmathāviṣṭayoḥ manmathāviṣṭānām
Locativemanmathāviṣṭāyām manmathāviṣṭayoḥ manmathāviṣṭāsu

Adverb -manmathāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria