Declension table of ?manmasādhana

Deva

NeuterSingularDualPlural
Nominativemanmasādhanam manmasādhane manmasādhanāni
Vocativemanmasādhana manmasādhane manmasādhanāni
Accusativemanmasādhanam manmasādhane manmasādhanāni
Instrumentalmanmasādhanena manmasādhanābhyām manmasādhanaiḥ
Dativemanmasādhanāya manmasādhanābhyām manmasādhanebhyaḥ
Ablativemanmasādhanāt manmasādhanābhyām manmasādhanebhyaḥ
Genitivemanmasādhanasya manmasādhanayoḥ manmasādhanānām
Locativemanmasādhane manmasādhanayoḥ manmasādhaneṣu

Compound manmasādhana -

Adverb -manmasādhanam -manmasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria