Declension table of ?manmanasa

Deva

NeuterSingularDualPlural
Nominativemanmanasam manmanase manmanasāni
Vocativemanmanasa manmanase manmanasāni
Accusativemanmanasam manmanase manmanasāni
Instrumentalmanmanasena manmanasābhyām manmanasaiḥ
Dativemanmanasāya manmanasābhyām manmanasebhyaḥ
Ablativemanmanasāt manmanasābhyām manmanasebhyaḥ
Genitivemanmanasasya manmanasayoḥ manmanasānām
Locativemanmanase manmanasayoḥ manmanaseṣu

Compound manmanasa -

Adverb -manmanasam -manmanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria