Declension table of ?manitā

Deva

FeminineSingularDualPlural
Nominativemanitā manite manitāḥ
Vocativemanite manite manitāḥ
Accusativemanitām manite manitāḥ
Instrumentalmanitayā manitābhyām manitābhiḥ
Dativemanitāyai manitābhyām manitābhyaḥ
Ablativemanitāyāḥ manitābhyām manitābhyaḥ
Genitivemanitāyāḥ manitayoḥ manitānām
Locativemanitāyām manitayoḥ manitāsu

Adverb -manitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria