Declension table of ?manita

Deva

NeuterSingularDualPlural
Nominativemanitam manite manitāni
Vocativemanita manite manitāni
Accusativemanitam manite manitāni
Instrumentalmanitena manitābhyām manitaiḥ
Dativemanitāya manitābhyām manitebhyaḥ
Ablativemanitāt manitābhyām manitebhyaḥ
Genitivemanitasya manitayoḥ manitānām
Locativemanite manitayoḥ maniteṣu

Compound manita -

Adverb -manitam -manitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria