Declension table of ?manīṣita

Deva

NeuterSingularDualPlural
Nominativemanīṣitam manīṣite manīṣitāni
Vocativemanīṣita manīṣite manīṣitāni
Accusativemanīṣitam manīṣite manīṣitāni
Instrumentalmanīṣitena manīṣitābhyām manīṣitaiḥ
Dativemanīṣitāya manīṣitābhyām manīṣitebhyaḥ
Ablativemanīṣitāt manīṣitābhyām manīṣitebhyaḥ
Genitivemanīṣitasya manīṣitayoḥ manīṣitānām
Locativemanīṣite manīṣitayoḥ manīṣiteṣu

Compound manīṣita -

Adverb -manīṣitam -manīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria