Declension table of ?manīṣiṇī

Deva

FeminineSingularDualPlural
Nominativemanīṣiṇī manīṣiṇyau manīṣiṇyaḥ
Vocativemanīṣiṇi manīṣiṇyau manīṣiṇyaḥ
Accusativemanīṣiṇīm manīṣiṇyau manīṣiṇīḥ
Instrumentalmanīṣiṇyā manīṣiṇībhyām manīṣiṇībhiḥ
Dativemanīṣiṇyai manīṣiṇībhyām manīṣiṇībhyaḥ
Ablativemanīṣiṇyāḥ manīṣiṇībhyām manīṣiṇībhyaḥ
Genitivemanīṣiṇyāḥ manīṣiṇyoḥ manīṣiṇīnām
Locativemanīṣiṇyām manīṣiṇyoḥ manīṣiṇīṣu

Compound manīṣiṇi - manīṣiṇī -

Adverb -manīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria