Declension table of ?manīṣiṇā

Deva

FeminineSingularDualPlural
Nominativemanīṣiṇā manīṣiṇe manīṣiṇāḥ
Vocativemanīṣiṇe manīṣiṇe manīṣiṇāḥ
Accusativemanīṣiṇām manīṣiṇe manīṣiṇāḥ
Instrumentalmanīṣiṇayā manīṣiṇābhyām manīṣiṇābhiḥ
Dativemanīṣiṇāyai manīṣiṇābhyām manīṣiṇābhyaḥ
Ablativemanīṣiṇāyāḥ manīṣiṇābhyām manīṣiṇābhyaḥ
Genitivemanīṣiṇāyāḥ manīṣiṇayoḥ manīṣiṇānām
Locativemanīṣiṇāyām manīṣiṇayoḥ manīṣiṇāsu

Adverb -manīṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria