Declension table of ?maniṣṭhakā

Deva

FeminineSingularDualPlural
Nominativemaniṣṭhakā maniṣṭhake maniṣṭhakāḥ
Vocativemaniṣṭhake maniṣṭhake maniṣṭhakāḥ
Accusativemaniṣṭhakām maniṣṭhake maniṣṭhakāḥ
Instrumentalmaniṣṭhakayā maniṣṭhakābhyām maniṣṭhakābhiḥ
Dativemaniṣṭhakāyai maniṣṭhakābhyām maniṣṭhakābhyaḥ
Ablativemaniṣṭhakāyāḥ maniṣṭhakābhyām maniṣṭhakābhyaḥ
Genitivemaniṣṭhakāyāḥ maniṣṭhakayoḥ maniṣṭhakānām
Locativemaniṣṭhakāyām maniṣṭhakayoḥ maniṣṭhakāsu

Adverb -maniṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria