Declension table of ?mandurāpati

Deva

MasculineSingularDualPlural
Nominativemandurāpatiḥ mandurāpatī mandurāpatayaḥ
Vocativemandurāpate mandurāpatī mandurāpatayaḥ
Accusativemandurāpatim mandurāpatī mandurāpatīn
Instrumentalmandurāpatinā mandurāpatibhyām mandurāpatibhiḥ
Dativemandurāpataye mandurāpatibhyām mandurāpatibhyaḥ
Ablativemandurāpateḥ mandurāpatibhyām mandurāpatibhyaḥ
Genitivemandurāpateḥ mandurāpatyoḥ mandurāpatīnām
Locativemandurāpatau mandurāpatyoḥ mandurāpatiṣu

Compound mandurāpati -

Adverb -mandurāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria