Declension table of ?mandurābhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemandurābhūṣaṇam mandurābhūṣaṇe mandurābhūṣaṇāni
Vocativemandurābhūṣaṇa mandurābhūṣaṇe mandurābhūṣaṇāni
Accusativemandurābhūṣaṇam mandurābhūṣaṇe mandurābhūṣaṇāni
Instrumentalmandurābhūṣaṇena mandurābhūṣaṇābhyām mandurābhūṣaṇaiḥ
Dativemandurābhūṣaṇāya mandurābhūṣaṇābhyām mandurābhūṣaṇebhyaḥ
Ablativemandurābhūṣaṇāt mandurābhūṣaṇābhyām mandurābhūṣaṇebhyaḥ
Genitivemandurābhūṣaṇasya mandurābhūṣaṇayoḥ mandurābhūṣaṇānām
Locativemandurābhūṣaṇe mandurābhūṣaṇayoḥ mandurābhūṣaṇeṣu

Compound mandurābhūṣaṇa -

Adverb -mandurābhūṣaṇam -mandurābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria