Declension table of ?mandratara

Deva

NeuterSingularDualPlural
Nominativemandrataram mandratare mandratarāṇi
Vocativemandratara mandratare mandratarāṇi
Accusativemandrataram mandratare mandratarāṇi
Instrumentalmandratareṇa mandratarābhyām mandrataraiḥ
Dativemandratarāya mandratarābhyām mandratarebhyaḥ
Ablativemandratarāt mandratarābhyām mandratarebhyaḥ
Genitivemandratarasya mandratarayoḥ mandratarāṇām
Locativemandratare mandratarayoḥ mandratareṣu

Compound mandratara -

Adverb -mandrataram -mandratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria