Declension table of ?mandratama

Deva

MasculineSingularDualPlural
Nominativemandratamaḥ mandratamau mandratamāḥ
Vocativemandratama mandratamau mandratamāḥ
Accusativemandratamam mandratamau mandratamān
Instrumentalmandratamena mandratamābhyām mandratamaiḥ mandratamebhiḥ
Dativemandratamāya mandratamābhyām mandratamebhyaḥ
Ablativemandratamāt mandratamābhyām mandratamebhyaḥ
Genitivemandratamasya mandratamayoḥ mandratamānām
Locativemandratame mandratamayoḥ mandratameṣu

Compound mandratama -

Adverb -mandratamam -mandratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria